असन्तो नाभ्यर्थ्याः सुहृदपि न याच्यः कृशधनः प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेऽप्यसुकरम्।

VIJAY BHATE

असन्तो नाभ्यर्थ्याः सुहृदपि न याच्यः कृशधनः प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेऽप्यसुकरम्।

विपद्युच्चैः स्थेयं पदमनुविधेयं च महतां सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम्॥

नीतिशतकम् 

असत् evil प्रथमाबहुवचनान्त:(पु)

→ असन्त: 

न not अव्ययम्

अभ्यर्थ् to request, to beg, to solicit, to ask कर्मणि विध्यर्थ धातुसाधित विशेषणम्

→ अभ्यर्थ्य  

प्रथमाबहुवचनान्त:(पु) 

→ अभ्यर्थ्याः 

सुहृद् good hearted, friend प्रथमैकवचनान्त:(पु)

→ सुहृद्

अपि even अव्ययम्

न not अव्ययम्

याच् to request, to beg, to solicit, to ask कर्मणि विध्यर्थ धातुसाधित विशेषणम् 

→ याच्य 

प्रथमैकवचनान्त:(पु)

→ याच्यः 

कृश small, little (quantity)

धन wealth 

कृशधन having little wealth (poor) प्रथमैकवचनान्त:(पु)

→ कृशधनः

प्रिय favourite, pleasing, agreeable प्रथमैकवचनान्त:(स्त्री)

→ प्रिया 

न्याय्य right, equitable, suitable, fit प्रथमैकवचनान्त:(स्त्री)

→ न्याय्या 

वृत्ति attitude, state, condition प्रथमैकवचनान्त:(स्त्री)

→ वृत्ति: 

मलिन tainted, stained, impure, unclean द्वितीयैकवचनान्त:(न)

→ मलिनम्

असुभङ्ग fear about life, danger of life सप्तम्येकवचनान्त:(पु)

→ असुभङ्गे

अपि even अव्ययम्

असुकर not easy to be done, difficult द्वितीयैकवचनान्त:(न)

→ असुकरम् 

विपद् misfortune, adversity, calamity सप्तम्येकवचनान्त:(स्त्री)

→ विपदि

उच्च…

View original post 361 more words

About LalmaniTiwari

“This solves everything: It is either all unreal or it is all Real. If it is unreal, you can easily renounce it; you cannot own something that is unreal. If it is all Real, then that is what you are and there is nothing to renounce.”
This entry was posted in Uncategorized. Bookmark the permalink.

Leave a comment