Monthly Archives: December 2022

काठिन्यं गिरिषु सदा मृदुता सलिले ध्रुवा प्रभा सूर्ये।

Originally posted on VIJAY BHATE:
काठिन्यं गिरिषु सदा मृदुता सलिले ध्रुवा प्रभा सूर्ये।वैरमसज्जनहृदये सज्जनहृदये पुनः क्षान्तिः॥ महासुभाषितसङ्ग्रह: काठिन्य hardness, cruelty प्रथमैकवचनान्त:(न)→ काठिन्यम् गिरि mountain सप्तमीबहुवचनान्त:(पु)→ गिरिषु सदा always अव्ययम् मृदुता softness, mildness प्रथमैकवचनान्त:(स्त्री)→ मृदुता सलिल water सप्तम्यैवचनान्त:(न)→ सलिले ध्रुव constant,…

Posted in Uncategorized | Leave a comment

धृति: क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रह:।

Originally posted on VIJAY BHATE:
धृति: क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रह:।धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम्॥ मनुस्मृति धृति resolution, courage, self-command, fortitude, moral strength प्रथमैकवचनान्त:(स्त्री)→ धृति: क्षमा patience, forbearance, forgiveness प्रथमैकवचनान्त:(स्त्री)→ क्षमा दम self-restraint प्रथमैकवचनान्त:(पु)→ दम: अस्तेय non stealing प्रथमैकवचनान्त:(पु)→ अस्तेय: शौच cleanliness, purity…

Posted in Uncategorized | Leave a comment